SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । रविमानकलाः षध्या गुणिता भुक्तिभाजिताः। तदर्धनाड्यः संक्रान्तेरवीक पुण्यं तथाऽपरे ॥ ६७ ॥ चलसंस्कृततिग्मांशोः संक्रमो यः स संक्रमः । अजागलस्त नमिव राशिसंक्रान्तिरुच्यते ॥ ६८ ॥ पुण्यदां राशिसंक्रान्ति केचिदाजर्मनीषिणः । एतन्मम मतं न स्यान्न स्टशेत् क्रान्तिकक्षया ॥ ६ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणित स्कन्धे विश्वप्रकाशे मध्यमाधिकारः प्रथमः ।। वामदेव उवाच ॥ भगवन्मुटुचल पाताः किंरूपाः किं प्रयोजनं तेषाम् । हकतुल्यतां तु याताः कथमिह खचरा भवन्ति संस्पष्टाः ॥ १ ॥ बसिष्ठप्रदर्षिरुवाच । अदृश्यरूपाः किल कालमूर्तयो .. भचारिणो मन्दचलोच्चराइवः । तहातनद्धाः खचराः स्वदिङ्मुखं .. कर्षन्ति ते प्रागपरं यमोत्तरम् ॥ २ ॥ खचरात् प्राक्पश्चार्धे कर्षति खचरं मृदुशल: प्राच्याम् । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy