________________
वृद्धवसिष्ठसिद्धान्तः । चान्द्र वासरगणै-१६०३००००८० स्तिथिक्षयाः
सावनो दिनगणस्तदूनितः ॥ ४५ ॥ वाऽकघ्नो १२ऽब्दश्चतुर्धा
यमलगुणशरक्ष्मा-१५३२विभक्ताप्तहीनः खाद्या७ या युक् सुरा३३प्तः
सहित इति भवेच्चान्द्रमासबजो वा। त्रिंशद्३ नो दिः शिव-११नो हिरवनिपयमाङ्काकः८२ १६भागादिहीनो हीनी लब्धावमाहैगुणखनग-७०३हृतात् सावनोऽहर्गणः स्यात् ॥ ४६॥ सृष्टगतादिमासाः ___ कुगजाद्रयङ्कार्थखैकनेत्राश्वा:७२१०५६७८१ । संप्रत्यवमाः खनगान्ध्यग्नि
खगोऽधार्थवलिशशिचन्द्राः ११३५०६०३४७०॥४७॥ खरसनवाझ्यमाग्निहिगजखवेदैकपर्वता युगण:७१४०८२३२८६६० । द्वादशदशशतवर्षः १२०००
शेषे त्रेतायुगेऽत्र संजातः ॥ ४८॥ यगणो निज गणहतोभूदिनभतो ग्रहश्च भगणादिः। एवं मुटुचलपाता भवन्ति ते वेष्टसंयुगांगणात् ॥४६॥
माससमादिन-३ ।३६. भक्ताद्- .
Aho ! Shrutgyanam