________________
ज्योतिषसिद्धान्तसंग्रहे दिनीकृताः स्खतिथयो
भूदिनोनास्तिधिक्षया: २५०८२१५२ ॥ ३६ ॥ चन्द्रार्कमासविवरादधिमासा भवन्ति वा १५६३३६ । एते सहस्रगुणिताः कल्पे स्युर्भगणादिकाः ॥ ४ ॥ सप्ताष्टरामा ३८७ युगपूर्ण बाहवः २०४
कल्पे गजाङ्गाग्नि-३६८ मिताः खखाङ्कका:६०० । शराग्निबाणा ५३५ नववह्नः ३६ क्रमात्
सूर्यादिकाः प्रागगतिमन्दपर्ययाः ॥ ४१ ॥ भौमादिकानामथ पातपर्ययाः । कल्पे प्रकल्प्यास्तु विलोमगामिनः । शक्राश्विनो-२१४ऽष्टाष्ट युगानिस्वारिधि क्ष्माद्भुवो-१७४ऽग्न्यधनवा ६०३ऽश्विषड्रसा.६६२॥ विकलानां कला षष्ट्या ततृषष्ट्या भाग उच्यते। तत्रिंशता भद्राशिभंगणो द्वादशैव ते ॥ ४३ ॥ सष्टे तोऽब्दनिचयः समाहतो
भास्करै-१२मधुमितादिमासकैः। संयुतो हिरधिमास-१५६३३३६संगुण:
सूर्यमास-५१८४००००विहृताप्तसंयुतः ॥ ४४ ॥ ते खराम-३० गुणिता दिनान्विता हिस्तिथिक्षय-२५०८२२५२ इता विभाजिताः ।
Aho! Shrutgyanam