________________
वृद्धवसिष्ठसिद्धान्तः ।
गुरुदया गजाम्राङ्गा
ग्ज्यद्र्यष्टै काष्टवासराः १५८१८०३६०८ ॥ ३४ ॥
इचान्ध्यक्षैकदीर्वाणा
विदिनानि सितद्रुतेः १५७५२१५४५५ ।
मन्दोदयाः खषड्भानु
गोनखाष्ट दिनानि च १५८२०६१२६० ॥ ३५ ॥
चनाङ्गगोऽविमेघाष्ट
दिनानीन्दुम्टदूइया: १५८१७४६६१७ ।
पातोदया युगाङ्काचा
चामखाश्व्यष्टवासराः १५८२००५५६४ ॥ ३६ ॥
भोट्याः खोदयैरुना
भगणा वा भवन्ति ते ।
भोदयाः १५८२२३७८२८खोदयैर्भक्ता: स्वाहोरात्रं दिनादिकम् ॥ ३७ ॥
नक्षत्राणामहोरात्रं
घटषष्टिमितं सदा ।
*
भगणा भूदिनै - १५७७९१७८२८क्ताः प्राग्गतिः प्रत्यहं भवेत् ॥ ३८ ॥
अर्को चन्द्रभगणा
स्वान्द्रमासा ५३४३३३३६ भवन्तिवा वा !
Aho! Shrutgyanam