SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ज्योतिषसिद्धान्तसंग्रहे छन्दः पादौ शब्दशास्त्रं च वक्रं कल्पः पाणी ज्यौतिषं लोचने च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्त वेदस्याङ्गान्यहुरेतानि षड्वा ॥ ७ ॥ वेदस्य चक्षुः किल शास्त्रमेतत् प्रधानताऽङ्गेषु ततोऽर्थजाता । अयुतोऽन्यैः परिपूर्ण मूर्त्ति - चच्क्षुर्विहीनः पुरुषो न किंचित् ॥ ८ ॥ ऋतु क्रियायें स्रुतयः प्रवृत्ताः कालावयास्ते क्रतवो निरक्ताः । शाखादसुप्रात् किल कालबोधों वेदाङ्गमुख्यत्वमितः प्रसिम् ॥ ६ ॥ अध्येतव्यं ब्राह्मणैरेव तस्मा ज्ज्योतिःशास्त्रं पुण्यमेतद्रहस्यम् । एतद्वबुद्ध्या सम्यगाप्नोति यस्मा दर्थं धर्मं मोक्षमग्रयं यशश्च ॥ १० ॥ सृङ्गा ज्योंतिचक्रं खत्रयवेदाङ्गखाद्रिशशिवर्षेः १७०६४००० । शवदभ्रमणे चिप्त्वा मेषादिगता ग्रहाः कमलभुवा ॥ ११ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy