________________
ज्योतिषसिद्धान्तसंग्रहे
छन्दः पादौ शब्दशास्त्रं च वक्रं कल्पः पाणी ज्यौतिषं लोचने च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्त
वेदस्याङ्गान्यहुरेतानि षड्वा ॥ ७ ॥
वेदस्य चक्षुः किल शास्त्रमेतत् प्रधानताऽङ्गेषु ततोऽर्थजाता । अयुतोऽन्यैः परिपूर्ण मूर्त्ति -
चच्क्षुर्विहीनः पुरुषो न किंचित् ॥ ८ ॥
ऋतु क्रियायें स्रुतयः प्रवृत्ताः
कालावयास्ते क्रतवो निरक्ताः ।
शाखादसुप्रात् किल कालबोधों
वेदाङ्गमुख्यत्वमितः प्रसिम् ॥ ६ ॥
अध्येतव्यं ब्राह्मणैरेव तस्मा
ज्ज्योतिःशास्त्रं पुण्यमेतद्रहस्यम् ।
एतद्वबुद्ध्या सम्यगाप्नोति यस्मा
दर्थं धर्मं मोक्षमग्रयं यशश्च ॥ १० ॥ सृङ्गा ज्योंतिचक्रं
खत्रयवेदाङ्गखाद्रिशशिवर्षेः १७०६४००० ।
शवदभ्रमणे चिप्त्वा
मेषादिगता ग्रहाः कमलभुवा ॥ ११ ॥
Aho! Shrutgyanam