________________
अथ वृद्धवसिष्ठसिद्धान्तः ।
श्रीगणेशाय नमः ।
नमस्ते चित्स्वरूपाय पराय परमात्मने । योगिध्ये वाय शान्ताय कालरूपाय विष्णवे ॥ १ ॥ नैमिष्येऽनिमिषक्षेत्रे वामदेवो द्विजोत्तमः । अभिवाद्य सुखासीनं वसिष्ठं परिष्टच्छति ॥ २ ॥ गुरो धर्मज्ञ शान्तात्मँ त्रिकालज्ञ दयानिधे । सर्वशास्त्राण्यधौतानि त्वत्प्रसादान्मया मुने ॥ ३ ॥ तानि सर्वाणि शास्त्राणि वृथारूपाणि भान्ति मे । वेदनेत्रं विना तस्माज्ज्योतिःशाखं प्रयच्छ मे ॥ ४ ॥
वसिष्ठ उवाच ।
साधु साधु महाभाग यन्मां त्वं परिष्टच्छसि । विस्तरेण प्रवक्ष्यामि यथाज्ञातं पितामहात् ॥ ५ ॥ ज्योतिःशास्त्रं समग्रं प्रथमपुरुषतः खर्गगर्भाद्विदित्वा पूर्वं ब्रह्मा तथोपर्यखिलमुनिगणप्रार्थनाद्यञ्चकार । तच्चेदं सुप्रसन्नं म्टदुपदनिकरैर्गुह्यमध्यात्मरूपं शश्वद्विश्वप्रकाशं ग्रहचरितविदां निर्मलं ज्ञानचक्षुः ॥६॥
Aho! Shrutgyanam