________________
ज्यौतिपसिद्वान्तसंग्रहे नयुतै है: स्पर्शनिमौलनमोक्षकालिकैर्लम्बनानि कार्याणि । मध्यलम्बनस्य च दिगैक्येऽन्तरं भेदे योगः फलम । तेन मध्यमास्थत्यन्तरविचन्द्रविव युतौ स्वकालिको स्फटौ भवतः । लम्बनेन हीने स्थितिविमर्धेि कायें । शेषपरिलेखादि चन्द्रग्रहणवद्भवति चात्र ।
धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा। इदं ग्रहाणं गणितं सर्वकामप्रदं शिवम् ॥ मतिमेकस्य विज्ञाय ग्रहस्य सुसमाहितः । तस्य लोकमवाप्नोति नात्र कार्या विचारणा ॥ सर्वग्रहगतिं ज्ञात्वा ब्रह्मलोकं प्रपद्यते । धर्मार्थी प्राप्नुयाधर्ममर्थार्थी चार्थमाप्नुयात् ॥ कामानवानुयात् कामी मानार्थी परमं पदम् । सम्यग ग्रहगतिं ज्ञात्वा पात्रतां याति वै हिजः ॥ न चेदृत्तिं तया कुर्यात तया वृत्तिं विवर्जयेत् । पात्राणामपि तत्पात्रं ग्रहाणां वेत्ति यो गतिम् ॥ वेहा हि यज्ञार्थमभिप्रहत्ताः ___ कालानुपूर्वा विहिताश्च यज्ञाः। तस्मादिदं कालविधानशास्त्र
या ज्यौतिषं वेद स वेद सर्वम् । । पति श्रीविष्णधर्मे पुष्करीपाख्याने रामपितामरसंघादे
पितामहमिहासाध्यायः । बमानोऽयं सिदामा
Aho ! Shrutgyanam