________________
पितामहसिद्धान्तः ।
दिगैक्ये वियोगोऽन्यथा योगः स्फुटबाज्डः । खदृग् ज्या वर्गभुजज्यावर्ग विश्लेषपदयोगः कपालभेदे ऐक्ये त्रियोगः । प्रथमांशज्या । दियैक्ये विश्लेषों दिग्भेदे युतिः । द्वितीयाप्रथमावर्गयोगपदं कोटिः । कोटिबाज्डवर्गयोंगमूलं कर्ण: । अर्कोनाञ्चन्द्रात् केन्द्रम् । तस्मात् ज्या केन्द्र माननी नवत्या हृता सितं केन्द्रे चतुर्थ प्रथमपदम्थे । द्वितीयतृतीयपदस्थे कृष्णम् । इन्दुमानचतुर्भागकृतं सितेन्दुमानदलावलब्धेन पृथग्युतं सूत्रं खदिनात् गतशेषाल्पकालेन मिश्रितखदिना लब्धं छेदः । ततश्छेदविभाजितात् सितात् सितेन्दुमानभुजकोटिसूत्राण्यङ्गलतां यान्ति पूर्वापराशाभिमुखं केन्द्राण्याद्यप - दगे सितं श्टङ्गं परिलिखेत् । एवं द्वितीयतृतीयगे कृष्णं विम्बम् । चन्द्रमर्क परिकल्प्य ततोऽर्काद्यथा शशी तथा भुजों देयः । तदग्रात् खाभिमुखे ततः कोटिः । ततस्तदन्तलग्नेन पूर्वान्तं पुनस्तत् कुर्यात् यावदविशेषं लब्धानं स्यात् । (१) इति लम्बनसंस्कृते ते तिथ्यन्ते ग्रहगणमध्यमः 1 चन्द्रवत् कल्पितविचिभात् स्वक्रान्तितोऽक्षेऽधिके सौम्याऽन्यथा याम्याऽवनतिः । तात्कालिकचन्द्रविक्षेपावनत्योर्दिक्ये योगो दिग्भेदे वियेोगः स्फुट विक्षेपः । तेन स्थितिमर्दे भदला
(१) अत्र कश्चिदशौ निपतितः ।
Aho! Shrutgyanam