________________
ज्योतिषसिद्धान्तसंग्रहे ऽन्यथा वृत्तः। तहत् शीघ्रस्य पश्चार्धे विपर्ययात् तस्यैव प्राकपर्वार्धोदयास्तमयकोदयिको ग्रहः पश्चाधं तदाऽस्तमयिकः । तात्कालिकस्फुटविक्षेपमक्षज्याहतं व्यासार्धन विभजेत् लब्धं ग्रहे औदयिके ऋणमस्तमयिके धनम्। उत्तरविक्षेपं परमापक्रमेण विभजल्लब्धमयनविक्षेपेभ्यः शोध्यमन्यथा देयम् । एवं ग्रहोदयास्तलग्ने भवतः । ततो ग्रहान्तराल्लग्नवत् कालः । कालांशग्रहातरांशानां भुक्त्यन्तरेण भागमपहरेत् । ग्रहे वक्रिणि भुक्तियोगेन लब्धं दिनादि फल मुदयास्तमयस्य । एवं नक्षत्राणां तेषां द्वादश दृश्यादृश्यांशाः । अगस्त्य ध्रवके हक. मंवयं कृत्वा तद्घटिकाहयेन राश्युदयं वर्धयेत् । ताशेऽगस्त्योदयः । चक्रोनोऽस्तमयः । प्रतिदेवसिकमिष्टकाल उदयो ग्रहाक्रान्तलग्नवशेनेति ।
इति विष्णुधर्मे उदयास्तप्रकरणं नाम । खोदयास्तविलग्ने चन्द्रार्कयोः कार्य । ततश्चन्द्रोदयास्ता साध्यो। इष्टकालिकचन्द्राकस्य क्रान्ति त्रिज्यागुणां लम्बज्यया विभजेत् । लब्धे अग्रे क्रान्तिदिग्वशेन । ततोऽर्कचन्द्र शङ्क कार्यो । पृथक शङ्कहतामक्षज्यां लम्बकेन विभजेत् लब्धे शङ्कतले ते चोत्तरे । खरात्रौ दिवसे याम्ये द्वादशङ्कतलयोंटिंगै. क्ये योगी दिग्भेदे . वियोगः। पृथक् बाहुः। तयो
Aho! Shrutgyanam