SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । श्रोणा श्रविष्ठया युक्ता ग्राह्या तु द्वादशीव्रते ॥ ३६ ॥ ज्येष्ठा श्लेषा रेवती च पादा अन्त्या भसन्धयः । तेषां च तत्परीणामन्त्या आद्याश्च षोडश ॥ ३७॥ भसन्धयश्च गण्डान्ताः सर्वकर्मसु वर्जिताः । यथैव लग्नगण्डान्ते नास्ति जीवे विनिर्गतिः ॥ ३८॥ तथैव तिथिगण्डान्ते नास्ति दौर्बल्यशालिनी । प्रदोषव्यापिनी ग्राह्या तिधिनतवतेषु च ॥ ३६ ॥ अभावे दिगुणच्छायाव्यापिन्यां काल ईट्टो । दिवा नक्तं चरेदग्व्यिापिन्यां वा तथा ततः ॥ ४० ॥ उपवासदिने रात्री स्यान्नक्तं हरिवसरें। एकभुक्तन नक्तन तथैवायाचितेन च ॥ ४१ ॥ उपवासेन दानेन पञ्चधा देशिको भवेत् । व्रतं चैव दिजे चोक्ता न (१)याचेत व्रतं ततः ॥ ४२ ॥ मध्याह्नव्यापिनी तहदेकमुतव्रतं प्रति । उपवासदिनेऽप्येवं पूर्वाह्वव्यापिनी मुने ॥ ४३ ॥ द्यरात्रव्यापिनी ज्येष्ठा व्रते सा तदुपस्थिता । ज्येष्टीपवासे पूर्वविता सा ग्राह्या चास्तगामिनी ॥४४॥ तदैकये परविद्धा सा क्षीयमाणेन तन्मतम् । ओजयुग्मे तिथिः पूर्वा परिविद्धा च पक्षयोः ॥ ४५ ॥ व्रतोपवासादी ग्राह्या वृद्धिहानी च कारणम् । (१) न याचेत कुतश्चन इति २ पु० पा० । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy