SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । कृत्वा तद्दहिनव्या सदलैर्बङ्घा यथोचितम् । आधारकतयोर्योगो ध्रुवयोः स्थानमत्र तु ॥ २१७ ॥ रथचक्रविले मेरुदण्डदीपाद्रिसागरैः । नदीभिः पत्तनपुरैर्भूगोलेन युतेन च ॥ २२८ ॥ क्रान्तिकताश्चतुःषष्टिस्ततो वृत्तेन सर्वतः । मध्योन्नतं प्रसार्या उभयत्र विनिर्गते ॥ २१६ ॥ यथा ध्रुवौ ध्रुवसमौ स्तम्भयोः स्थापयेदुधुवम् । कक्षाभिर्मध्यकचाद्यैर्ध्रुवद्दयगतैरपि ॥ २२० ॥ विभज्य गोलं द्वादशधा मेषादीन् निर्दिशेत् समान् । तुलामेषादितः कर्क मृगादि च लवद्दयोः ॥ २२१ ॥ तन्मुखाधारकक्षायां योगकक्षां प्रवेशयेत् । क्रान्तिसज्ञा तिर्यगेवं तुलामेषादितः सुत ॥ २२२ ॥ खाधारं ध्रुवयोः कक्षा मध्यस्था क्षितिजाभिधा ॥ अक्षांशमानोपरिष्टाद्योजयेत् तन्त्रमुत्तमम् ॥ २२३ ॥ आच्छाद्य शुक्लत्रस्त्रेण निर्देश्यांशांश्च नाडिकाः । मेषोन्नतस्थानतस्तु तच्छुद्धक्रान्तिमस्तके ॥ २२४ ॥ नतं वियञ्चरं स्थाप्यं कालयन्तैश्च कालवित् । सूर्याद्दिनगतैः सूत्रैरुन्नयेदुदयस्तुलात् ॥ २२५ ॥ क्षितिजादुदयं लग्नं तहशाच्च खमध्यगम् । अस्तं गच्छ्रंश्च विज्ञेयः सर्वं प्रत्यक्षतामियात् ॥ २२६॥ यञ्चाऽचला मही मेरुध्रुवौ चितिनमण्डलम् । ५. Aho! Shrutgyanam १
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy