SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ३६ ब्रमसिद्धान्ते--- क्रान्ति मेल्य पुरः क्षेपं पश्चादेतीति चेत् ततः ॥ ३.६ ॥ उभयानुगुणं शुक्रान्त्यन्ते खेचरो व्रजेत् । नाचयापत्तिरित्यवं प्रोक्ता शङ्का निरास्सदा ॥२०७॥ दोकोच्योरिष्टजीवोना त्रिज्याऽत्या क्रममौर्विका । चक्रक्रान्तिमहीकक्षामानेच्छाफलमित्युत ॥ २०८ ॥ विन्द्याट्ग्रहधनस्थान क्रान्तिदिकं विनिर्देशेत् । तस्मिंश्चक्रविशालार्थ क्रान्तिकोव्युत्यमौर्विका ॥२६॥ खाहोराबार्धकर्णः स्याहिजव्यासदलं मुने। खाहोरात्रार्धमित्यायैरुच्यते नामभिस्त्रिभिः ॥ २१०॥ क्रान्त्यैति यावत तावत् तु व्यक्षादोजपदात्यया। . तन्मेरुमध्यात् तावती स्या वक्राधस्य तावती ॥२११॥ यावती युगपक्रान्तिस्तावती रात्रिरुच्यते। अन्यद्दिवाऽत्र तन्मेरुः परो मेरुरितीरितः ॥ २१२॥ मेरुभ्यां मेंरुकक्षायां भागे पञ्चदशे मुने।। विलोमनायनान्ते तु मुरासुरविभागयाः ॥ २१३ ॥ जाडीपट्या ससदहर्नाडौषष्ट्या सान्निशा। तदन्तको मृत्युलोकः कचि हिदिवानिशाः ॥ २१४ ॥ तथैव घटिकाषष्ट्या ते यत्सर्व यथोदितम् । दारुभिर्विषुवत्कक्षाक्रान्तिकक्षा उभे अपि ॥ २१५।। आघारकक्षा क्षितिजं मण्डलं चक्र कैः समाः । हाश्यंशकक्षाः षट्तिस्त्र उदक नितम्वपागतीः ॥३१॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy