________________
. द्वितीयोऽध्यायः । दोा त्रिज्या क्रान्तिजीवा चेत् सप्ताङ्कगुणेन्दवः । चापक्रान्तिरूदग्याम्या चक्रपूर्वा परार्धयोः ॥ १६६ ॥ सा तुल्य भिन्नदिक्क्षेपयुतोना स्यात् स्फटा च दिक् । एवोभयारधिकदिङ्मात्रोऽयमितरस्य च ॥ १६७॥ .. रक्षोगणत्वात् पातानामपसव्यं ययुगहाः । प्राक्पश्चाधंगतः पातो ग्रहानामयति ग्रहम् ॥ १६८ ॥ याम्योत्तराशाभिमुखं केन्द्र होज्यो च पूर्ववत् । क्रान्तेः पूर्व वा परार्ध याम्यक्षेपो यदेष्यति ॥ १६६ ॥ पातं संशोध्यापकृष्यात् केन्द्रदोज्यां च विवि भोः । दोया विभज्या चैकाशीत्यंशका: परमं ययुः ॥ २० ॥ विक्षिप्यते राहुणा तु देा क्रान्तिलवाथया । तन्नवांशं द्विगुणितं जीवस्त्रिगुणमुर्विजः ॥ २०१॥ बुधशुक्रार्कजाः पातैः विक्षिप्यन्ते चतुर्गुणम् । दशघ्न त्रिघनाङ्कारसाकोकहितस्य च ॥ २०२ ॥ बिम्बस्य पातबिम्बत्वात् क्षेपस्तद्धनुरुच्यते । त्रिगुणास्त्वंशकैर्भतास्त्रिज्या विम्बयोजनम् ॥२३॥ दखादीनां स्फुटं नास्ति स्फुटं ताराग्रहस्य तु । इन्दोरपि समीपत्वान्नैवं स्यादिम्बयोजनम् ॥ २०४॥ रूपसाम्यात् समीपत्वादन्येषां भगणस्य च । समानन्यायतापत्तिः कक्षाभेदान्न सा सती ॥ २०५॥ अपक्रमात् स्वक्षेपान्ते दृश्यन्ते खचरा यतः ।। .....
Aho! Shrutgyanam