SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः ॥ मिथुनांशे मृगव्याधो विंशे याम्ये नभोऽर्थवैः । हुतभुग् ब्रह्महृदयौ वृषे दाविंशभागगौ ॥ १७५ ॥ श्रष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ । पूर्वस्यां ब्रह्महृदयात् पञ्चांशैस्तु प्रजापतिः ॥ १७६॥ सौम्यष्टचिंगशैस्तु निर्देश्यः सर्वदा मुने । ३३. उत्तरांशैरपांवत्सश्चित्रायां पञ्चभिस्तथा ॥ १७७ ॥ आपस्ततोऽधिकः खल्पे षड्भिरंशैस्तदुत्तरे | यदैवादौ तदाऽन्यस्मिन् जाते तारागणेऽपि च ॥ १७८ ॥ फलाभावान् न तं सर्वमुत्सहे कथितुं मुने । युगादौ विष्णुतारायाः क्रतुर्भाद्यैः समाहितः ॥ १७८ ॥ प्राच्यां त्रिहस्तैः पुलहः पुलस्त्योऽतो दशांशकैः । अस्ति तस्त्रिभिर्भागैरङ्गिरा ह्यष्टभिस्ततः ॥ १८० ॥ वसिष्ठः सप्तभिस्तस्मान्मरीचिर्दशभिस्ततः । प्रत्यब्दं प्राग्गतिस्तेषामष्टौ लिप्ता मुनीश्वर ॥ १८१ ॥ 'बाणार्थी भूशराः खार्थाः षड्वाणाः सप्तसायकाः । षष्टिर्नभोरसास्तेषां विक्षेपांशाः स्युरुत्तरे ॥ १८२ ॥ कचित् क्वचिदकस्मात् ते भगवन्नुत्तरे चराः । खखादि नेत्रवर्षाणि २७०० तिष्ठन्ति मुनिवल्लभाः ॥ १८३॥ कालान्तरेण तज्ञानं स्वयं युक्तिमतो भवेत् । कर्ष्यादिस्था म्टगान्तस्थाः सृष्टेरुइगवाङ्मुखाः ॥ १८४ ॥ प्रत्यब्दं यान्ति याम्योदग्गमने विहितेऽपि यत् । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy