SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ३२ ब्रह्मसिद्धान्ते--- गजकर्णाकृतिः कर्णः श्टङ्गाटकनिभोऽभिजित् ॥ १६४ ॥ मृदङ्गसदृशं तद्दत् वृत्ताकारं तथा पुनः । उभे शय्यानिभे तद्वन्मृदङ्गसदृशं पुनः ॥ १६५ ॥ श्रश्विन्या मुरजाभं तद्दन्मूलेऽन्यदार्थिकम् । श्राषाढद्वितयं चैव योगताराऽथ वक्ष्यते ॥ १६६ ॥ उतरात्रिभसोम्यानां मध्यमात् त्रिभमेव हि । ब्रह्मादित्यभदैत्यानां प्राची हस्तस्य वायवी ॥ १६७ ॥ पश्चिमा तु द्वितीया च श्रविष्ठायाश्च पश्चिमा । पितृपौष्णय माग्नीनां श्रवणाभिजितोस्तथा ॥ १६८ ॥ मूलाद्रीभार्वतांशे स्वस्थानात् प्रागवस्थिता । दृश्यते यस्य तस्यास्ति न खनेऽपि शिवस्मृतिः ॥ १६६ ॥ यत्र यावत्सु विक्षिप्तास्तारा अंशेषु वेधसा । मयैव तत्र यावन्तो विक्षेपांचा उपग्रहाः ॥ १७० ॥ द्विदेवाष्टत्रयं खष्टस्त्वष्ट्रार्का हि प्रचेतसः । वक्रान्तेर्दक्षिणस्थानात् तदन्येभ्यस्तघोत्तरे ॥ १७१ ॥ आशाऽर्क पञ्चबाणाशा नवषट्खाद्रिखांशुमान् । विश्वेश हस्त सप्ताग्निरध्यर्धत्रिकृतान्तकाः ॥ १७५ ॥ व्यर्धतर्काः शराः षष्टिस्त्रिंशत् षट्त्रिंशदेव हि । अध्यर्धकृत्युत्कृतिः खं विक्षेपांशाः स्युरविभात् ॥ १७३ ॥ क्षेपाधीशो वारुणस्य छायायाभिन्नमङ्कतः । विक्षेपा दक्षिणेऽशौत्यामगस्त्यो मिथुनं गतः ॥ १७४ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy