________________
द्वितीयोऽध्यायः । (१)वि ज्याघाः स्फटकणोता विष्कम्भास्तरस्फुटाः स्मृताः । तिथ्याप्ता विम्बलिप्ता: स्टुरङ्गतानि पुरोत्तत्रत् ॥८४॥ कक्षाच भगणा मान विधोरिच्छेतरस्य तु। विष्कम्भवः फलमस्येन विष्कम्भः पारमार्थिकः ॥८५॥ तथाऽर्कस्य स्खकक्षायां विष्वान्भः खखपञ्चषट ६५००। षष्टिरष्टाहता ४८० रास्तथा विम्बस्य नारद ॥८६ ॥ निजमगडलविष्कम्भः स्वकक्षायां फलं विधोः । कच्छामानमन्या वा माष्टमगोच्छयोः॥८७॥ इतीन्टुमध्यकक्षायां विज्ञेयं विम्बयोजनम् । कक्षा वा भगणा मानमित्येवेच्छाधिकेन तु ॥८॥ अर्केन्टुमण्डलव्याप्तौ स्फुटभुक्तिहतो तयोः । मध्यभुक्त्यदधती स्पष्टौ प्राग्वल्लितास्त ढङ्गलम ॥६॥ टूरस्थत्वात् तु विम्बस्य सौक्षा स्थौल्यं प्रकीर्तितम् । लोकदृष्ट्या यथाऽद्रेः खस्थाने नित्यं समात्मनः ॥ ६ ॥ अर्ककन्दुकक्षाप्ता सूर्यबिम्बशुतिर्यतः । इन्दुबिम्वथवाप्ता या क्रोशीना वा न वा ततः ॥११॥ अर्कन्दुकधाव्यासाई तहिष्कम्भाववेहिते। तन्मध्यभुक्तिगुणिते स्फुटभुक्तयुटते स्फुट ॥६२ ॥
(१) व्यर्धाष्टवर्षिताविंशद्विष्कम्भाशास्तु दृष्टितः । भीमाकिं बुधजीवानां चन्द्रमार्गे तु नारद ॥
इति 2 पुस्तके आपकः पाठः !
Aho ! Shrutgyanam