SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ब्रह्मसिद्धान्ततिसश्चतस्त्रास्ता लिप्तास्तदानीमङ्गलहये ।। ७४ ॥ दृश्यते महदेकेन बिम्बमन्येन वाऽन्यथा । एकस्मिन् दिवसे तस्मादिम्बाधिक्याल्पता न हि ॥५॥ विचतुःकर्णयोगार्थ स्फटकर्णोऽस्य सस्तके । यहचरल्यतः किंचिदविलम्ब्याकर्षणं न हि ॥ ७६ ॥ उहयानुगुण्येन ग्रहो यद्यपि सञ्चरन् । तथा ऽपि युगपत् कर्मवयं न क्रियते यतः ॥ ७७॥ तथाऽनीता हातहत दृश्यन्ते नैव वै ततः । उपदेशक्रमोऽप्येवं स च कर्महयक्रमः ॥ ७८॥ यावता सोऽधिकः कर्णस्तावताऽर्धन तादृशी। त्रिज्यातः स्फुटकर्णोऽपि नार्थसिद्धविवर्जितः ॥ ७६ ॥ उपग्रहाणां यज्जातकक्षासिबिर्यहस्य तु । सुतरां मन्दशीघाख्य कर्मगो कथिते क्रमात् ॥ ८ ॥ उच्चनीचैव्रजन्ते वा कानुरूप समश्रवः । मध्यकर्णस्तत: कर्णान्तरत्वं याति यन्मने ॥८॥ अन्तरे वनतो इक्षा वनप्रान्ते स्थिता इव । ट्ररत्वाञ्चन्द्रकक्षायां दृश्यन्ते सकलास्तथा ॥ ८२॥ भौमाकिबुधजीवानां त्रिंश(१)त्षट्पञ्चवर्जिताः । विष्कम्माश्चन्द्रकक्षायां षष्टिः शुक्रस्य कौर्तिता ॥३॥ (१) दम्भोषिवर्जता इति-पा० २ ० । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy