________________
द्वितीयोऽध्यायः । श्रुतिर्यत्र प्रमाणं स्याक्ति: का तत्र नारद ॥ जिज्ञासोयुक्तिरिष्टाऽस्ति यदि श्रुत्यनुसारणी ॥ ६४ ॥ श्रुत्यतीष्टतरा युक्तिर्नान्यहायेत तच्छुतिम् । कृत्वाऽऽदौ मान्दकर्मान्त क्रियते शीघ्रकर्मवत् ॥ ६५ ॥ तस्मान्मदापकष्टात प्राक् शौघेणाथापतष्यते । किञ्चित्किञ्चिविलम्ब्यैव इति चेदपकर्षति ॥ ६ ॥ नैतदेवं यदेवं चेत् गतिर्नानाविधाऽन्वहम् । विम्बं च शुद्धकर्मास्य सहदेतदभावतः ॥६७॥ ननु विस्बाल्पताधिक्यं खम क्षितिजेऽन्वहम् । इति तु क्षितिजे ब्रह्माण्डांशको नाधो भ: ॥६ पूर्ण कृष्णांशवस्तस्मादृशः प्रतिहते महत् । विम्बं भूभाभिसंछन्नं रक्तवर्ण च दृश्यते ॥६६॥ असंमुखत्वान्मध्यात् स पार्वाद्यं स्वखरत्वतः । स्तोकस्तोकेन भूरश्मिहासे चण्डाशदर्शनात् ॥ ७० ॥ दृष्टि प्रतिहते विम्ब क्षीयमाणमिते गते । आरात खमध्ये चण्डांशुरश्मिः प्रागल्भ्यते भुवः ॥ ७१॥ रश्म्यभावाच्च पादीनं क्षितिजादिव दृश्यते । त्रिभिश्चतुर्भिः क्षितिजे खमध्येऽथ कलाहृतः ॥ ७२ ॥ अङ्गलानि भवन्त्यस्मादित्यतं हि महर्षिभिः । भूमिकक्षाश्चतुर्भागे खस्थितस्यात्मनस्तु यः ॥ ७३ ॥ क्षितिजस्थखमध्यस्थ इत्येवासौ पुरोदितः ।
।
हत महत् ।
Aho ! Shrutgyanam