________________
ब्रह्मसिद्वान्तेतहाइस्य गमनं तावनिर्णीतं च सहेतुकम् । उपग्रहनिमित्तं वा न तावत् प्रथमकामः ॥ ५४ ॥ यो टकल्पनापतोयः काल्य एव चेत् । पातमन्दोच्चमध्ये ल फर्म साध्यं मा तम्मतम् ॥ ५५ ॥ कल्पस्तुतीयश्चेदु पशष्ट उपसहः ॥ अश्वेनैव रथं पातमाकर्षति नवा सताम् ॥ ५६ ॥ स्तम्भच्छायादीपञ्चेन मन्दोलोऽच कारणम् । पह स्मरभचकाधमातोप्रहसनरः ॥ ५७॥ वामं निष्कारणं पातीतीयंना कल्पना सही। वोच्चादुपयहाहाऽनि नाकारमादितनिष्यते ॥५८॥ सहेतुक कल्पमान कल्यते न तु हेतुकैः । मन्दोचेनापकष्टस्तु या जति भास्करः ॥ ५६ ॥ तेनाकृष्टा ग्रहास्तावत् ते तश्रीमायाः । भृत्यैस्तत क्रियते कर्म ग्वाभिमा क्रियते हि यत् ॥६॥ प्रत्यक् प्रारबहिरन्ती तटाहोऽर्कसमं मजेत् । इति चेन्नैतदिष्टं स्याजोगादावधिक पा: ॥१॥ सेवादावधिक भृत्या वर्तन् न हि तत्समाः । यावान् यस्याधिकारः स्यात् तावत् तस्य प्रवर्तनम् ॥ ६२॥ सर्व चकाधिपः सूर्यः किययाति खतिः । इयद्यातीति युक्तिः स्याद्राजाऽनुचर समाप्तितः ॥ ६३॥
Aho ! Shrutgyanam