SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ द्विनीयोऽध्यायः । तथैवानपरुष्टानां गतेराधिक्यमल्पता। ग्रहकर्षकवस्तु किं न चेदियुपग्रहे ॥ ४४ ॥ खछन्द गमनं तेषां मन्दोच्चा: कथिता था । मृषावादी च वेदः स्यात् तत् सर्वानर्थकारणम् ॥ ४५ ॥ मन्दार्धाद्यो यद्दिशि च याति तन्मध्यमो ग्रहः । यावन्ति कल्ये मन्दार्धा यो गच्छेत् सोऽप्यपग्रहः ॥४६॥ स नास्ति यस्य गमनं कल्पजं गमनं न च । मन्द स्फटाट्रोमशे हि सोमे च क्षेपसाधनम् ॥ ४७॥ कीर्तितं तत्कर्षकाः स्यन सम्बन्धान्तरं क्रमात(१) । सूर्य रोमशसोमेभ्यो यथालब्धग्रहा इव ॥ ४८॥ कल्पिताः स्वः स्वनामादौ भिन्नाः संजास्तथैव च । मन्दाकृष्टैर्हि मन्दाख्या ग्रहैरुक्ता ययुः सह ॥ ४६॥ विक्षिप्यन्ते च पातैम्तैस्ते ग्रहा इति कलप्यताम् । इति चेत् कर्षकाणां तु प्रोक्तानामन्तरं भवेत् ॥ ५० ॥ व्यक्तं श्रुतिकृतं नाम नैतदप्यस्ति पौलिगे। ग्रहे कृतं यत् तत्पाते कृते नेति च वर्त्तते ॥ ५१ ॥ सोमरोमशयोः पाताः शोध्या मन्दे भ्य ईरिताः। .. शुक्रजमातयोमिक्रमणं सूर्यकीर्तितम् ॥ ५२ ॥ टतीयेऽस्य न चेदिष्टं तत् तत्राप्यस्ति दूषणम् । श्रत्य न्तरविरोधस्तु पौलिशेऽत्र च गम्यते ॥५३॥ : (१) ध्रुवे इति 3-पु. पा० । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy