________________
ब्रह्मसिद्धान्तेसुरासुराणामन्योन्यमहोरात्र विपर्ययात् ॥२६॥ दिवारात्रिप्रमाणं च भानो गणपूरणात् । विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते ॥२७॥ तत् विंशता भवेद्राशि गणो द्वादशैव ते । तुलादिषडशीत्यशैः षडशीतिमुखं दिनम् ॥२८॥ तच्चतुष्टयमेव स्याटु दिखभावेषु राशिषु । षडविंशे धनुषो भागे हाशि निमिषस्य च ॥ २६॥ मिथुनाष्टादशे भागे कान्यायास्तु चतुर्दशे। ततः शेषाणि कन्यायां यान्य हानि तु षोडश ॥३०॥ क्तुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम् । यत्र क्षेत्रे भवेत्तस्य षडशीतिमुखं(१) दिनम् ॥ ३१ ॥ षडशीतिमुखं नाम तस्य क्षेत्रस्य कीर्त्यते । सौम्ययाम्यायने यत् स्यात् क्षेत्र तययनाभिधम् ॥३॥ विघटनाग्रे मध्यदेशा(२)दुपरिष्टादिवाकरः(३)। तलामेषायने यान्ति ग्रहा यदिषुवच्च तत् ॥३३॥ चरस्थिरहि स्वभावफलस्ते च मृगादयः । शिशिरादिगुणैर्ट दै: पुनश्च शिशिरादयः ॥ ३४॥ स्थिरं विष्णपदं चेति तन्द्राम स्थिरभं स्मृतम् । मेषचैत्रादिमासास्तु मध्वाद्या इति कीर्तिताः ॥ ३५ ॥ (१) भवे देत त् षडशीति मुख-पा० १ पु. । (२) अध्यशृङ्गा-पा० १ पु०। (3) विवस्वतः-पा० १ पु०॥
Aho ! Shrutgyanam