________________
प्रथमोऽध्यायः । भाखहियोगतश्चन्द्रो यावतैति रविं पुनः । स्यात तावानन्दवो मासस्तिथीनां त्रिंशता च सः॥ १७॥ तत्पूर्वोत्तरपक्षौ तु खतः सिद्धौ सितासितौ। कृत्तिकादिहन्दगतात् पूर्णेन्दोः कार्तिकादयः ॥ १८॥ विधा मासा उपान्त्यान्त्यप्रथमास्तु(१) त्रयो ऽत्र हि। पितरश्चन्द्रबिम्बस्था अग्निष्वात्तादयो रविम् ॥ १६ ॥ उदितं कृष्णपक्षाधं पश्यन्त्यन्यत्र चास्तगम् । अहोरात्रं तत् पितृणां चान्द्रो मासः प्रकोळ ते ॥२०॥ मास पक्षावसाने तु तद्दिवाराविमध्यमौ । संक्रान्त्या सौरमा सस्तु मासयमृतुर्भवेत् ॥ २१ ॥ वर्ष षड़तवो दिव्य महोगनं च तन्मने। कपित्याकारभुगोलमध्यगो मेरुपर्वतः ॥ २२ ॥ नानारत्नचयो हैम उभयत्र विनिर्गतः । तस्योपरिष्टान्मन्विन्द्रामरास्तस्मान्महर्षयः ॥ २३ ॥ अधस्तादसुरास्तहन्महावलपराक्रमाः । ग्रहो मेषायने प्रोद्यत्संचरन्नुदगुत्तरम् ॥ २४ ॥ पूरयेत प्रागहमध्यं देवानामतुभिखिभिः(२)। थाम्यायनायै विगृहैरतः पश्चार्धमेव सः ॥ २५ ॥ तथा तुलाद्यैदैत्यानामपि सौम्यायनादिभिः । (१) उपास्यास्यपनमास्तु-०१-१ बु.। (१) राशिमिस्त्रिभिा-पा. २ पु.।
-
Aho ! Shrutgyanam