________________
ब्रह्मसिद्धान्त शब्दशास्त्रं थोत्रयुग्मं निरुक्तं घाणमेव च । शिक्षाशास्त्र ज्योतिषं तु नयनं पृष्ठमेव च ॥ ७॥ एतैरङ्गरसावनी राजते वेदविग्रहः। प्रधानमङ्गमे वेदमङ्गे वेष्वेव षट् च ॥८॥ एतच्च मत्तः शोतांगोः पुलस्त्याच्च विवखतः । रोमकाच्च वसिष्ठाच्च गर्गादपि बहसतेः ॥ ४॥ अष्टधा निर्गतं शास्त्रं स्वयं परमदुर्लभम् । एतेऽपि कालाधोनानि जानानि विदुरीश्वराः ॥ १०॥ गतागतं चिरं कार्य कालस्तत्प्रभवात्यये ?) । हेतुः कारणकालोऽसौ सर्वाधारसिविक्रमः ॥ ११ ॥ तत्कायं काल कलनं वक्ष्यते नारदोऽधना । अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला ॥१२॥ तासां विंशत् क्षणस्तेऽपि षट नाडीति प्रशस्ते। यहा गुर्वक्षराणां तु दशकं प्राण उच्यते ॥ १३ ॥ षड् भिः प्राणविनाडी तु तत्षष्ट्या घटिका तथा । श्वासः प्राणस्तु सर्वेषां तदायुस्तेन निर्दिशत् ॥ १४॥ माडौषष्ट्या ह्यहोरात्रं(१) मासस्त त्रंशता भवेत् । मानमामिति प्रोक्तं सावनाद्यमथोच्यते ॥ १५॥ उदयादुदयं भानोभदिनं मृत्यु(२)लोकजम् । यात् तनाऊदयो मासस्तथाऽयं सावनश्व हि ॥ १६ ॥ (१) दिवारा-पा० २ पृ०। (२) मर्य-पा० २ पु० ।
Aho ! Shrutgyanam