SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ३६ सोमसिद्धान्ते । दक्षिणां च हिरण्यं च वस्त्रभूषणपूर्वकम् ॥ ८२ ॥ अभिवाद्य नमस्कृत्य *********(१)। ज्ञात्वेदं मुनयः सर्वे सोमालय मनोरथम् ॥ ८३ ॥ प्रतिपद्यापुरित्यन्यं ज्ञानं पप्रच्छुरादरात् । स तेभ्यः प्रददात् प्रीतः सम्यक् ज्ञानमनिन्दितम् ॥८४॥ तदेव देवस्तद्ब्रह्म वेदचक्षुः परं शुभम् । अध्येतव्यं सदा विप्रैरुत्तमैर्वेदवादिभिः ॥ ८५ ॥ इति श्री सोमसिद्धान्ते चतुर्थे गोलाध्यायो दशमः ॥ समाप्तोऽयं ग्रन्थः ॥ (१) जगाम स्वाश्रमं ततः । इत्यनुमीयते । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy