________________
सोमसिद्धान्ते । युक्ता गतिकलाः षष्ठि. मार्ककक्षा च पश्चिमः ॥ ६१ ॥ व्यासाई युक्तसंघात्री कर्णाोना तदुन्नतिः । सन्त्येव ज्योतिषां योगाहतकल्पा फत्ताय सा ॥६॥ कृत्वा समन्तु भूगोलमभीष्टं दारवन्ततः ।
आधारक नादितयं कक्षा विषुवती तथा ॥ ६३ ॥ भगणांशाकुलै तत्र क्रान्त्यन्तादङ्गुलैरपि । अयनादयन क्रान्तिः कक्षान्ते स्वध्रुवादिकम् ॥ ६४ ॥ श्राच्छाद्य शुक्लवलेण यन्त्र युक्तान ग्रहादिकान् । ज्यस्तक्षितिजत्तं च कृत्वा यन्वं च कालवित् ॥६५॥ भूमि यहहभिर्यन्त्र प्रत्यक्षेणाखिलं गतम् । यस्य कृत्वोपरि स्थानमात्मनस्तत्र संस्थितिः ॥६६॥ कालान्ते भग्नमखिलं कृत्वा दृष्ट्वा ग्रहादिकम् । नष्टे दिवे दिवा रात्रौ लोकत्रितयगे क्षये ॥६॥ शेते ब्रह्मा स्वयं पत्रे न्यग्रोधस्य क्षपाश्रये । महानिव दिवापूर्णे मही संमुद्रिताखिला ॥ ६८॥ सृष्ट्वा पुनर्जगत् सर्व करिष्यति यथातथम् । शक्तिमानं च शेषं तत् जगच्च प्रतिसञ्चरेत् ॥ ६ ॥ खख कर्मानुरूपं तु यथापूर्व तथोङ्गवम् । ब्रह्मणः शरदां पूर्णे शतशो याति तज्जगत् ॥ ७० ॥ सर्व कार्य कारणे खे लीयते सर्वकाणम् । मायाशवलितं ब्रह्म पुनः सृष्टिं करिष्यति ॥ ७१ ॥
Aho ! Shrutgyanam