SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ गोलाध्यायः । कर्यादीन् सञ्चरस्तवदह्नः पश्चाईमेव सः । तुलादींस्त्रीन् मृगादी स्त्रीस्तव देव सुरहिषाम् ॥५१ ॥ अतो दिनक्षये सायमयनान्तो विपर्ययात् । व्यक्षोइमं च तिर्यक्त्वात्रिंशता च क्षपाप्यहः ॥ ५२ ॥ परतो भूचतुयांशं स्वस्थानाहासयद्रविः । तत्तदिग्भ्यां तत्तद्दिशामुखं सञ्चर यन्नपि (?) ॥ ५३ ॥ तत्तत्पश्चिमभूपादे उदङ् मेरोस्तु दक्षिणे। मध्योदयाईरानास्तकालान् कुर्याद्रविः क्रमात् ॥५४॥ अन्यत्र देवमागे तु हानिधी दिवानिशोः । अनेन प्रत्यहं याम्ये व्यस्तं देवेऽन्यथान्यथा ॥ ५५ ॥ भूमण्डलात् पञ्चदशे भागे सौम्यायने इयोः । नाडीषध्या सरूद्रानिर्देवे ऽन्यत्र दिवा भवेत् ॥ ५६ ॥ अन्यथा अयनात्यातोपरतोयं भसञ्चयः (?) । वर्तते विपरीतो हि स्पष्ट क्रान्त्यङ्गयो ह्यदक् ॥ ५७ ॥ याम्यं चेति पुनस्तस्मात्तन्मेरोः सन्ति योजनैः । परतो वासरस्यापि सदा धिक्षयो भवेत् ॥ ५८॥ अस्तोन्मण्डलमूर्ध्व स्थाः पितरो दर्शनिर्गमे । खोपर्य के प्रपश्यन्ति तन्मासं पैटकं दिनम् ॥ ५ ॥ कल्पेन्दभगण: क्षुणाः खत्रयाश्चिहिपावकैः । अाकाशकक्षा सा कक्षा भक्ताकल्पमसञ्चयैः ॥ ६ ॥ कल्पभूवासरैः सर्वभुक्तियोजनमेव सा। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy