________________
गोलाध्यायः । षणाब्धि परित्य स्थितोऽस्था मेखलेव हि। तन्मध्ये यमकोटिश्च पुरी लङ्का च रोमका ॥ ३० ॥ पर्वाद्या च सिद्ध पुरी भूपादान्तरिताश्च ताः । पुरोमेवान्तरं विद्धि भूपादं विदि शौनकम् ॥ ३१ ॥ सर्वेप्यूवस्थिताकाशादल्पकायाश्च भूतलम् । पश्यन्ति चक्राकारं तु न कपित्थोपमं मुने ॥ ३२ ॥ उपर्यात्मानमपरे तिर्यगन्ये महीतले । अधोगावं कल्पयन्ति तेषां को कचाप्यधः ॥ ३३॥ उक्तानां विषुवत्यूध्वं पुराः खेटा वजन्त्यमी । न तासु विषुवच्छाया व्यक्षदेशः स तु स्मृतः ॥ ३४॥ ततः स्थानाद ध्रुवो मेरोरुर्ध्वस्थोपि च लक्ष्यते। स्थिताविव प्रतीयेते मेरोस्तहङ्गमण्डलम् ॥ ३५ ॥ ध्र वोन्नति भचक्रस्य नतिरक्षमितिः परा। लम्बतुल्यात्वभिमुखं यावद्विद्धि तदुन्नतिम् ॥ ३६ ॥ भचक्रध्रुवयोर्मध्ये प्रक्षिप्ताः प्रवहानिलैः । ब्रजन्त्यजत्रं सन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ ३७ ॥ पश्चाद्वजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्यमेव खमार्गगाः ॥ ३८॥ प्राग्गतित्व मतस्तेषां भगणैः प्रत्यहङ्गतिः । परिणाहवशानिन्नास्तद्दशाङ्गानि भुचते ॥ ३८ ॥ सव्यं नमति देवानामपसव्यं सुरहिषाम् ।
Aho ! Shrutgyanam