SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ३. सोमसिद्धान्ते । वेदान् वरासने तस्मिन् सर्वलोकपितामहे ॥ १६ ॥ स च स्वयं भूः सर्वात्मा तन गत्वा वनं समाः । स्वयमेवात्मनो ध्यानं तदण्डमकरोट् द्विधा ॥ २० ॥ ताभ्यां स शकलाभ्यां च यावइमिं च निर्ममे । मध्ये दिशोन्तरिक्षं च शाश्वतं स्थानमव्ययम् ॥ २१ ॥ चक्षषोग्निर्दिवानाथं मनसा चन्द्रमा अपि । तेजोभूखाम्बुवातेभ्यः क्रमारङ्गादरकादिकम् ॥ २२॥ स सर्व बिभिदे व्योम पुनीशधा क्रियात् । चकार नामानमात्मानमहंकारो भरूपिणम् (१) ॥२३॥ विभज्य कृतवान् सूक्ष्मं ततो विश्वं चराचरम् । निर्ममे देवपर्व तु गुणकर्म तदादिकम् ॥ २४ ॥ समन्तादण्ड मध्ये ऽस्मिन् सूगोलो व्योम्नि तिष्ठति । तदन्तरे पुटाः सप्त जेयाः पातालभूमयः ॥ २५ ॥ निरयास्तदधोधो वा अष्टाविंशतिकोटयः । तवं षट्भुवर्लोकाः शोभन्ते तस्य पार्श्वतः ॥ २६ ॥ ग्रहतारादिलोकास्ते तत्र तत्र स्वरादयः । तिष्ठन्त्याधारशक्त्या च तत्तदर्हजनान्विताः ॥२७॥ भूगोलमध्यगो मेरुरुभयन विनिर्गतः । मन्विन्द्रवेदमुनय ऊर्ध्वाः स्त्रोतस उत्तमाः ॥ २८ ॥ ऊध्वंटङ्गे वसन्त्येते मध्यष्टले महासुराः । अधः श्रोतस एवान्ये मध्ययोतस्थितो गिरिः ॥ २६॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy