SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ गोलाध्यायः । व्योम शब्दवती मात्रा भिन्नं तच्छब्दमानतः । स्पर्श तन्मात्रानिलोभूटूपतन्मानपावकः(?) ॥ ६ ॥ रस तन्मात्रकादापो गन्धतन्मात्रभरतः । तत्तत्सम्बनिता माना एत्य सर्व प्रजायते ॥ १० ॥ अपञ्चीकृत भूतेश्य एतेभ्यः सोत्र पञ्चकम् । वाक्पञ्चकं च चैकं स्यादेकैकं जायते पुनः ॥ ११ ॥ तब पञ्चमहाभूतसंयुक्तो ज्ञानशक्तितः । क्रियाशतिर्मनः प्राणश्वासोच्चैलच्चतुर्विधम् ॥ १२ ॥ प्राणो दगविधः सप्तदशभिः शब्दपूर्व कैः । लिङ्गं सूक्ष्म नभूत तेन भक्तार्को वर्त्तते यदा ॥ १३ ॥ अपञ्चीकत भूतानि समाथित्य परः पुमान् । आकाशवायु तेजोम्बुभूमिरेवं ससर्ज सः ॥ १४ ॥ परेषां दगमे चैकं तत्तद्दण्डमषड्मुखम् । मयि पञ्चोकृतं सूतं स्वल्पकार्यगुणान्वितम् ॥ १५॥ अन्ये गुणैकटद्धिः स्यान्महत्त्वात् करणस्य च । करणात्मांशकार्यस्याध्यल्पत्वादिति निर्णयः ॥ १६ ॥ अनन्तरं तुमुत्छानां प्रोक्तानीया तथा मही (?)। भूमीरूपात्ममुरिक्षत ब्रह्मात्मनिशसूर्य दम् (?) ॥ १७ ॥ हैमानामण्ड कादीनां सर्वमन्तस्तमो मतः । हिरण्यगर्भोहं नाम्ना तनाग्रेसचरन्महान् ॥ १८॥ पञ्चाननमहङ्कारं ब्रह्माणं सृष्टवान् विभुः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy