________________
शृङ्गोन्नत्यधिकारः 1
श्रादौ चन्द्रस्य दृक्कर्म कर्तव्यं दिग्विपर्ययः ॥ ७ ॥ उत्तरे च यथायोग्य मित्याज्जः शास्त्रयोगिनः ॥ ८ ॥ इति श्री सोमसिद्दान्ते श्टङ्गोन्नत्यधिकारोऽष्टमः ॥ यथा तिग्मांशुचन्द्रौ स्त एकायनगतौ तयोः । योगे चक्रे क्रान्तिसाम्यं मतः स्यात् स च वैष्टतः ॥ १ ॥ भिन्नायनगतौ भारूच्छौतगू तद्युतौ यदा । भचक्रार्द्ध क्रान्तिसाम्यं मुख्यपातस्तदा भवेत् ॥ २ ॥ सूर्याचन्द्रमसौ यावदन्योन्याभिमुखं यदा । संघटनो वह्निर्व्यतिपात इति स्मृतः ॥ ३ ॥ यच्छुभानां विनाशाय नन्दतीव पतत्ययम् । व्यतिपातः प्रसिद्धोऽत्र सज्जाभेदेन वैष्टतः ॥ ४ ॥ सो दारुणवपुर्लोहिताक्षो महोदरः । सर्वारिष्टकरो रौद्रो भूयो भूयः प्रजायते ॥ ५ ॥ संस्कृतायनभागार्क चन्द्राभ्यां यत्तदीदृशम् । लक्षणं भवति प्राहुर्मुख्यपात्स्ततोऽपि च ॥ ६ ॥ संस्कृतायनभाग, कंचन्द्रयोराशिसंयुतौ । भाईवे भगणत्वे वा क्रान्ति साम्योदितायने ॥७॥ यतो द्वितीयसंक्रान्तिर्ग्र क्रान्तिगते गतिः । क्रान्तिसाम्ये मध्यकालस्तद्गुक्तौ ज्यान्तरेण च ॥ ८ ॥ स्थित्य मानयोगाई तेनाद्यन्तं यथोचितम् । विष्कम्भादौ सप्तदश तृतीयांशच्च यद्भवेत् ॥ u
Aho! Shrutgyanam