SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ग्रहोदयास्त मनाधिकारः । कृत्तिकामूलमैत्राणि (१) सापरौद्रर्तमेव च ।। ८॥ दृश्यन्ते पञ्चदशभिराषाढाहितयं तथा । भरणीतिथ्यसौम्यानि सौम्यात् त्रिःसप्तकांशकैः ॥ ६ ॥ शेषाणि सप्तदशमिदृश्यादृश्यानि भानि तु । कालांशै(२)रधिकैरेग्यो दृश्यान्यल्परदर्शनम् ॥ १०॥ कालेष्टांगान्तरः कालः कला गत्यन्तरोड़ ताः । गतियोगेन क्रियाप्तास्तु वारादिकं फलम् ।। ११ ।। यल्लग्नाद्यत्र कालांशास्तल्लग्नासुहता गतिः । राशिलिप्ताहृता स्यातां कालभुक्ती तयोरुभे ॥१२॥ यहा राशिकलाभ्यस्ता हृता सा खोदयासुभिः । क्षेत्रांशा भाकरे स्वर्ण पश्चात्याक्खास्तभास्करः॥१३॥ अस्तार्कक्रान्तिसंख्या ये ग्रहसत्वरदर्शनात् । उदयास्तमेव कुर्वन्त्यस्तार्कोदिभिः कलाः ॥ १४॥ कार्य द्वितीयं दृक्कम नृणां प्रत्यक्षकारकम् । शास्त्रीयव्यवहारे तु लोकं निष्फलयोजनम् ॥ १५ ॥ अभिजिट् ब्रह्महृदयं खातीवैष्णववासवाः । अहिबंधामुदस्थत्वान्न लुप्यन्ते ऽरश्मिभिः ॥ १६ ॥ सूर्योसूर्याधिकेन्यस्मिन्नपि षड्भानि(३) निक्षिपेत् । सूर्यास्तकालिको कुर्यात्तौ च सूर्यास्तताडितौ ॥१७॥ (१) मैत्रमूलानीति पाठान्तरम् १ पु० । (२) काष्टाशेपा० १ पु० ।। (३) षडाशि--पा० २. पु. ।। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy