________________
२४
सोमसिद्धान्ते । ज्येष्ठाश्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा । भरण्याग्नेयपिल्याणां रेवत्याश्चैव दक्षिणा ॥ ३४ ॥ रोहिण्यादित्यमलानां प्राची सर्पस्य चैव हि । यथा प्रत्यवशेषाणां स्थला स्याद्योगतारका ॥ ३५॥
इति श्रीसोमसिद्धान्ते चतुर्थे नक्षत्रग्रहयुद्धसमागमाध्यायः षष्ठः ॥ अथाकोशुसमाक्रान्तमूर्तीनामल्यतेजसाम् । उदयास्तगते यौ तत्परिज्ञानं प्रकीर्त्यते ॥ १ ॥ अवक्रिणादेः सूर्यादिभादिकाः शीघ्रगस्ततः । पश्चाद्यान्त्युदयं प्राच्यामूनमस्तं परेन्यथा ॥ २ ॥ सूर्यास्तकालिकौ पश्चात्याच्यामुदयकालिकौ । दिवाकरग्रहो कुर्याद दृक्कीथ ग्रहस्य तु ॥ ३ ॥ उभयोरन्सरप्राणाः षध्या कालांशकाहृताः । सषड़भयोः प्रतिच्या तु मार्गोयं ज्योतिषामपि ॥४॥ अस्तांशाश्चन्द्रभौमाद्या: अत्यष्टिमुनिरीश्वराः। अाशास्थितिं क्रमात्मोक्ता सूर्याचे कालजास्त्विमे॥५॥ जशुक्रयोमहत्त्वात्ते सूर्यो अष्टौ च व क्रिणौ। खात्यगस्त्य मुनिर्व्याधाचित्रा ज्येष्ठा पुनर्वसू ।। ६ ॥ अभिजिट् ब्रह्मदयं त्रयोदशभिरंशकैः । हस्तश्रवणफालान्यः अविष्टा रोहिणी मघा ।। ७॥ चतुर्दशांशकैदृश्या विशाखाश्विनदैवतैः ।
Aho ! Shrutgyanam