________________
नक्षत्रग्रहयुद्धसमागमः । . २१ आप्यस्यैवाभिजित्मान्ते वैश्वान्ते श्रवणः स्थितः । । श्रवणस्यान्त्यपादो वा श्रविष्टायाः खभोगतः ॥ ४॥ नभोनागाश्च षड्वर्गों हिदिका २२ नगपर्वताः ७७। क्रान्तः क्षेपलवास्तेषां दश द्वादश पञ्च च ॥५॥ उदम्याग्ये पञ्चदश नव , सौम्ये रसानभः । याम्येन्दव उदग्भागे वियत्सूर्यास्त्रयोदश ॥ ६ ॥ याम्ये रुद्राश्च यमला: सौग्यभागे नगाग्नयः ।। याम्यध्यईवयो वेदा नव साईषवः शरा: ॥ ७॥ उदक्षष्टिः खाग्नयश्च षट्त्रिंशदथ दक्षिणाः । अध्यई भागः सौम्यायां चतुर्विशतिरुत्कृतिः ॥८॥ खं चागस्त्याशीतिभागैर्याम्ये क्षीणे यमाङ्गतः(१) । खार्णवैर्यमविंशांशे मृगव्याधस्तु दक्षिणे ॥१॥ जतभक ब्रह्महृदयं षे द्वाविंशभागगौ।। अष्टभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ ॥ १० ॥ पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः । प्रजापतिषान्ते तु सौम्येष्टविंशदंशकैः ॥ ११ ॥ अपवित्मस्तु चिनाया उत्तरेंशैस्तु पञ्चभिः । बहत्किञ्चित् ततो भागैरापः षड्भिस्तथोक्तरे॥१२॥ इति तारग्राहाणां स्यर्धवसंख्यानमेव हि । प्रयोजनविशेषोस्ति न जाने तन गण्यते ॥१३॥
(१) यमो मिथुन राशिः ।
Aho ! Shrutgyanam