SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सोमसिद्धान्ते । ग्राहकमध्यादस्य मार्गे निर्दिष्ट स्थानतोऽनुयः(१) ॥६॥ छाया ग्राहकविम्बेन ग्रहणं स्फुटमादरात् । सर्वदा भास्करच्छन्नं कृतं (२)त्वर्यान्तु(३)शीतगोः॥१०॥ धर्म कृष्णं कृष्णताम्मं कपिलं पदशो भवेत् । रहस्यमेतद्देवानां सुशिष्याय प्रदीयते ॥ ११ ॥ पटोपरि लिखितं ज्ञास्तवरयथादिशम्(४) । दिशोर्यान्ति तथा काष्ठां कल्पयेदिति मे मतम् ॥१२॥ इति श्रीसोमसिद्धान्ते चतुर्थे प्रश्ने परिलेखकाध्यायः॥ भवन्त्यतोतधिष्ण्यानां भोगलिप्तायता ध्रुवाः । अष्टाधयो ४८ वियद्देदाः ४० शरतको ६५ मुनीषवः ५७॥१॥ इमार्था ५८ गोधयो ४६ ष्टाङ्गाः ६८ षडश्वाः ७६ श्रुतिभूमयः १४ । वेदार्थाः ५४ सागररसाः ६४ शून्यबाणा: ५० नभोरसाः ६०॥ २ ॥ चत्वारिंशद ४० युगनगा: ७४ गजागाः ७४ सागरर्तवः ६४। मनवश्च १४ षटश्रुतयो ४६ वैश्वमाप्य भोगगम् ॥३॥ (१) ग्राममध्यादस्य मार्गे निर्दिष्टस्थानतो ऽनुया । (२) कृष्णं । (B) तुर्यन्तु । (४) पटोपरि लिखित्वा ज्ञास्त दरेनु यथा दिशम् । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy