SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चन्द्रग्रहणाध्यायः । किम्भाहरार्धे सूर्येन्द्रोर्द क्षिणोत्तरसंस्थयोः । बिम्बमध्यगतं व्योम नहि लम्बनकारणम् ॥ ११ ॥ पूर्वापरस्थयोर्बिम्बमध्ययोरन्तरापरम् । काल हेतुरतो लग्नं ज्या (१) न्त्यापक्रमसंगुणा ॥ १२ ॥ लम्बज्याप्तो दयज्येष्टमध्य लग्ननतज्यया । हता विभज्यया भक्ता वयोश्च न ( २ ) तज्ययोः ॥ १३ ॥ विश्लेषान्मूलमुच्येत हक्क्षेप इति संस्कृतिम् । प्रोह्य विज्याकृतेर्मूलं हग्गतिज्यानया हरः ॥ १४ ॥ एकज्यामध्यतोवर्गलग्नार्कान्तरतो शुभ : (३) । छेदेन भक्तो नाड्यादि लम्बनं चन्द्रसूर्ययोः ॥ १५ ॥ असकृत् कर्मणानेन मध्यकाले स्थिरीकृते । दृक्क्षेपात् सप्तवर्गनात् विज्ययावनतिर्भवेत् ॥ १६॥ मध्यलग्ननतांशाख्या दिक्तुल्येन्तरदिक्कया । नत्या तत्क्रान्तिरित्येतञ्चन्द्रे क्षेपः स्फुटः स्मृतः ॥ १७ ॥ तत्प्रो केन्द्रमानै क्यदलाच्छन्नं विवखतः । ग्राह्यग्राहकमानैक्यविश्लेषाईकृतेः पदम् ॥ १८ ॥ विक्षेपवर्ग हीनाद्यत्षष्टिनं चन्द्रसूर्ययोः । भुक्त्यन्तरेण स्थित्य विमर्दा क्रमेण च ॥ १६ ॥ तटूनपक्षमासान्तात् स्पर्शनं च निमीलनम् । (१) लग्नज्या | (2) स्तन्न | ( 3 ) एकज्यावर्गतो मध्यग्नार्कान्तरतो गुणः I १७ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy