________________
१.
सोमसिद्धान्ते । अर्कदा(१)रसकञ्चैवं मोक्षोन्मीलनमन्यथा ॥२०॥ भानोस्तल्लम्बनेनैव कलाः स्पष्टाः स्युरेव हि । मध्येन या तया स्पष्टस्थित्यई स्पर्शमोक्षयोः॥ २१॥ इष्टमध्यान्तरा नाड्या ताडिता(२) रविचन्द्रयोः । गत्यन्तरेण षध्याप्ताः कोटिलिप्ता रवेस्तु ताः ॥२२॥ मध्यस्थित्यई मुणिता स्पष्टस्थित्यईभाजिताः । स्फुटस्थिरे क्षेप(३)वर्गक्यान्मूलं कर्णोत्तरे पदम् ॥२३॥ मानयोगाईतः प्रोह्य ग्रासस्तात्कालिको भवेत्।
जालस्त व्यत्ययो नो(४) तमार्गतः ॥२४॥ अक्षभाना नतज्याक्षकर्णाप्ता तस्य कामुकम् । वेलांशास्तस्य याम्यो स्ते(५)पर्वापरकपालयोः ॥२५॥ सविराशिग्रहक्रान्त्या युतोनास्तुल्यबिम्बयोः। दिशोजविमला प्राग्वत्त्वङ्गलान्यभखाद्रिभिः ॥ २६॥ दिनाईप्राण एकोनत्या तच्छन्नलिप्तिकाः । बिम्बक्षेपादिलिप्ताश्च भवन्त्येवाङ्गुलानि तु ॥२७॥ खच्छवाद बादशांशोपि ग्रस्तश्चन्द्रस्य दृश्यते ।
प्रयमपि ग्रस्तं तीक्षणत्वान्न विवस्वतः ॥ २८॥ सूर्योदयास्तसमये यक्तच्छन्नोपि भास्करः । (२) अकेन्द्रो । (२) नाड्यस्ताडिता। (3) स्फुटास्तत्क्षेप । (४) व्यत्ययेनो। (५) साम्ययाम्या।
Aho ! Shrutgyanam