________________
१६
सोमसिद्धान्ते । विष्कम्भो मण्डलस्येन्दोः साशीति(१)चतुःशती ॥१॥ मध्यगत्या हृता स्पष्टगतिना व्यासको स्फुटौ। स्फटाकमण्डलकला सोमस्वभगणाहता ॥३॥ यादाजभागणैर्भक्ता इन्दोः षष्टिस्तदाननम् । भास्वद्यासकलाश्चन्द्रकक्षायां तिथियोजनैः ॥३॥ स्फटाकेमुक्ति व्यासगुणिता मध्ययोता। लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ॥ ४॥ मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् । विशोध्य लब्धं सूच्यास्तु तमो लिप्तास्तु पर्ववत् ॥५॥ भचक्रौं भवेशता तथार्केण***वा । उरगे ग्रहणं यहा क्रियभाईकोनके (२) ॥६॥ छादकाऽर्कस्य शीतांशुरधःस्थो धनवद्भवेत् । भच्छायाच्छादकश्चन्द्रश्चाद्येन्यत्र परिस्थतः ॥७॥ पर्वान्तकेन्दुविक्षेपं प्रोह्य भूभाशशाङ्कयोः । मानैक्या गहणं स्यादन्यथा मध्यकालकम् ॥८॥ पक्षान्तं दोर्मध्यकालं यथाकस्य तथा नहि। मासान्तर * तबिम्ब (३) मध्यस्थाकाशदर्शनात् ॥६॥ प्राक्पश्चाल्लम्बनेनोनयुक्तं मासान्त एव तत् ।। मध्यकालस्तु तच्च स्पशमोक्षेति चारणात् ॥ १० ॥
(१) सहासीत्या इति साधुः ।। (२) भचक्राईसमोन्ते तयार्केण समेऽपि वा।
उरगे ग्रहणं यद्वा कियदाटकाल्पके । इति साधुः ।। (3) मासान्तरे तु तद्विम्बमिात साधुः ।।
Aho ! Shrutgyanam