________________
त्रिप्रश्नाधिकारः। छायाकंगतसंशुद्ध छायार्कोभयलिप्तिकाः ॥ २५॥ देशान्तरकलाभानामनुपातात्तथोत्तरा । छायादोःकृतिविश्लेषान् मूलं शङ्कस्तथा विधोः ॥२६॥ शङ्कच्छाया समस्थाने कल्प्यमाद्वादशाङ्गलम् । तच्छायाग्रं भुजव्यस्ता दिशं शङ्कभुजाश्रयोः ॥ २७॥ स्थलशङ्कश्च प्रसार्ये मध्ये तत्तलशङ्कना। प्राचोरेखां विलिख्येदं वृत्तं तस्माच्च मध्यतः ॥ २८॥ तिमिना याग्यसौग्या च विदिखे च युक्तितः ।। चतुरखं बहिः कुर्यात् सूत्नैर्मध्यादिनिःस्तैः ॥ २६ ॥ तथा दिशं भुजाः प्राची रेखा.श्च सामाहताः । बाहुद्दयान्तरे यत्स्यादयातयुतिवड्व नुः ॥ ३०॥ बिन्दुवयस्पृक्सूत्रेण स्फुटच्छायाममं सदा । खागाष्टयोऽर्थगोगैकाः शरव्यङ्कहिमांशवः ॥ ३१॥ क्रमोक्रमादधःस्थाप्य मेषाल्लङ्कोदयासवः । खदेशचरखण्डोना मगाद्याः कर्कटादयः ॥ ३२ ॥ वदेशचरखण्डाख्याः खोदयादनुपाततः । लग्नमेतैर्मध्यलग्नं नतैर्लङ्कोदयासवः ॥ ३३ ॥ लग्नग्रहान्तरप्राणा विजेयाः कालसाधने । सूर्यादने निशाशेषाल्लग्नार्कादधिके दिवा ॥ ३४ ॥ भचक्राईयुता भानोरधिकास्तमनात् परम् ॥ ३५ ॥
इति श्रीसोमसिद्धान्ते विप्रनाधिकारस्तृतीयः ॥ योजनानां पञ्चषष्टिः शतघ्ना भास्करस्य तु ।
Aho! Shrutgyanam