________________
सोमसिद्धान्ते । हरज्या स्यात्कृतितस्त्यक्ता विज्यावर्गात्पदं च यत् ॥१५॥ .. उदक्चरज्यया युक्ता विज्यया यास्ययोनिता । नतोतक्रमज्यया हीनाक्रान्तेः कोटिज्यया हता॥१६॥ विज्याप्ता द्वादशगुणा विषुवत्कर्णभाजिता । शङ्खः पूर्ववदेवादिकायाकी खकाधिके ॥ १७॥ अभीष्टच्छाययाभ्यस्ता विज्या तत्कर्णभाजिता । दृग्ज्या तत्प्रतिलोमेऽधो नतज्याद्योदयोनताः ॥१८॥ तटुलमधनुःपूर्वापरज्यास्युनतासवः । मध्यच्छाया मध्यभुजा त्रिज्याप्ता तच्छ्रवोद्धृताः ॥१६॥ नतज्या स्यान्नतबधस्तत्तथाहोप्रतिस्थिता । तत्सर्यनभलिप्ताश्च तदीयक्रान्तिलिप्तिकाः ॥२०॥ दिसेदे (१) मिश्रिता: साम्ये विशिष्टाश्चाक्षलिप्तिकाः । तज्ज्याकोटिभुवे जीवे अक्षलम्बनमौर्विके ॥ २१ ॥ अक्षज्याकहता भक्ता लब्धं या (२) विषुवत्प्रभा । भिन्नतुल्यवधाक्ष्यैक्यविश्लेषज्याक्रमाभिधा ॥२२॥ त्रिज्याप्ता मुनिगोविश्वेधनुभाकजिभनयोः। कादौ प्रोह्य चक्राह्यत्तुलादौ भाईसंयुते ॥ २३ ॥ तुलादौ (३) प्रोह्य भगणान्मयमेषादिनायकैः ।। प्राक्चक्रं चलितं हीना छायार्कात् करणागतात्॥२४॥ पश्चादितगवास्वर्ण चलांशास्तहिनान्तरा। (१) दिग्भेदे इति साधुः । (२) भक्ता लम्बया इति साधुः । (3) मृगादौ इति साधुः ।
Aho! Shrutgyanam