________________
त्रिप्रवाधिकारः। सममण्डलकर्णाप्ता एतद्दादशमंगुणा (१)। सममण्डलशङ्कः स्वादक्षज्यागुणिता नरः ॥ ५ ॥ परमापक्रमज्याप्ता भुजज्या तद्धन रविः । क्रान्तिज्येष्टश्रुतिना च लम्बाप्ताग्राङ्गुलादिका ॥६॥ विषुवत्या तवनणं याम्ये स्यादुत्तरे भुजे । अन्यथा वा भुजोऽनेन दिशां संसाधनं ब्रुवे ॥ ७॥ क्रान्तिज्याविषुवत्कर्णबधोरग्रमौर्विका । बिज्यावर्गाईतोग्रज्यावर्गोनाट् हादशाहतात् ॥८॥ पुनीदशनिघ्नाञ्च लभ्यते यत्फलं बुधैः । शङ्कवर्गाईसंयुक्तविषुवत्कर्णभाजिता ॥ ६ ॥ लब्धं तु करणी नाम तां पृथक् स्थापयेत्तु सः । विषुवच्छायार्कवधादग्रज्यासंगुणात्तथा ॥ १० ॥ भक्ता फलाख्यं तवर्गसंयुक्तकरणीपदे । फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः ॥ ११ ॥ याम्ययोर्विदिशोः शङकुरेख याम्योत्तरे रवौ । उदक् चरति तस्यार्के शकुस्तूत्तरयोस्तु सः॥ १२ ॥ तत्त्रिज्यावर्गविश्लेषान्मलं दृज्याभिधीयते । खशङ्कुना विभज्याप्ते दृक्विज्यादादशाहते ॥ १३ ॥ छायाको तु कोणेषु यथा खं देशकालयोः । कोणप्रभागकतिदलं यं हत्वा विभज्यया ॥ १४ ॥ क्रान्तिज्याकोणकर्णाप्तं तच्छायामानकं भवेत् ।
(१) सममण्डल कप्ता त्रिज्याद्वादशसंगुणा इति साधुः ।।
Aho ! Shrutgyanam