________________
१२
सोमसिद्धान्ते । गतगम्या च षष्टिना नाड्यो गत्यन्तरोताः ॥ ४२ ॥ ध्रुवाणि शकुन चैव चतुष्पान्नागमईतः। किंस्तुघ्नं कृष्णभतायाश्चत्वारि करणानि च ॥४३॥ बबादीनां ततः सप्त चराख्यकरणानि तु । मासेऽष्टकृत्त्व एकैकं करणानां प्रकल्पयेत् ॥ ४४ ॥ तिथ्य भोगं सर्वेषां करणानां प्रकल्पयेत् । गतगम्यकलाराशेर्गत्या हानिस्तु संक्रमे ॥ ४५ ॥ संस्कृतायनभागार्कसंक्रमस्त्वयनं किल । सानदानादिषु श्रेष्ठं मध्यमं स्थानसंक्रमः॥४६॥ ग्रहलिप्ताष्टशत्या में गग्याहानिगतैष्यकम् । तथार्केन्दुयुते-गो गत्यैकेन दिनानि तु ॥४७॥
इति श्रीसोमसिद्धान्ते स्पष्टाधिकारो द्वितीयः ॥ छाया वैषुवती या सा नाम माध्याहिकी च सा । तथार्केण हिते विज्ये (१) विषुवत्कर्णभाजिते ॥१॥ अक्षज्यालम्बजोवे तच्चापे याम्यक्षलम्बने । शङ्कच्छायाकृतियुतेर्मूलं कर्णोऽन्यथापि वा ॥२॥ तुल्यभिन्नदिगक्षांशक्रान्त्योविश्लेषणं नतम् । तद्दोस्त्रिज्ये हते सूर्य कोव्याच हरभाथुती (२) ॥३॥ सौम्याक्षोना यदाक्रान्तिरक्षज्या बादशाहता। क्रान्तिज्याप्ता श्रुतिर्भानौ प्राचीरेखां समागते ॥ ४ ॥
(१) तथार्केण हते त्रिज्ये इति साधुः ।। (२) तदोस्त्रिज्याहते सूर्य कोत्याप्ते हरिभाश्रुती ।।
Aho! Shrutgyanam