SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सोमसिद्धान्ते । खणं बाहुफलं केन्द्रे मेषजूकादिके ग्रहे। शीघ्राईमन्दाईखगे फलार्द्धं कृतसञ्जकः ॥ २४ ॥ मध्ये शैघाफलस्थाई मान्दमई फलं तथा । शैघ्रवाई मध्यगे मन्दे मान्दं शीघ्रफलैः क्रमात् ॥२५॥ भौमादीनामयं मार्गो मन्दकमैकमन्ययोः । भानुबाहुफलाम्यस्ता ग्रहमुक्तिः समुद्धृता ॥ २६ ॥ लिप्ताभचक्रलिप्ताभिरकवत् खचरेऽपि तत् । नात्यन्तरादृग्ग्रहयोः षष्टिनं शेषलिप्तिकाः(१) ॥२७॥ तद्युतं केन्द्र मुक्ता (२) ग्रहवन्मन्दकर्मणि । यत् फलं कर्किनकादौ खणं तज्ज्योतिषां गतौ ॥२८॥ शीघ्रकेन्द्रगतिस्त्रिज्याक्षुणा कर्णाडता ऋणम् । शीघोच्चभुक्तोः स्याङ्गक्तिर्वक्रभुक्तिविपर्यये ॥ २६ ॥ तहणं मध्यभुक्तिश्च हित्वा शीघोच्चभुक्तितः । शेषाईमध्यभुक्त्यै क्यं शीघ्रार्द्धगतिरुच्यते ॥ ३० ॥ . युगे च षटशतैकत्वे भचक्रं प्राक् च लम्बते । तगुणो भदिनभक्तो युगणोऽयनखेचरः ॥ ३१॥ तच्छुद्धचक्रदोर्लिप्ता द्विशत्याप्तायनांशकाः । संस्कार्या जूकमेषादौ केन्द्रे खणं ग्रहे किल ॥ ३२॥ तत्संस्कृतग्रहात क्रान्तिलग्नमप्युन्नतिः स्फुटा। . (१) नाड्यन्तरं दृग्ग्रहयोः षष्टिप्नं शेषलिप्तिकाः ।। २७ ।। (२) तद्गतिः केन्द्रमुक्तेर्वा इति पाठः साधुः ।। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy