SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्पष्टाधिकारः । रवेमन्दपरिध्यंशा मनवो यमलाग्नयः ॥ १५ ॥ अर्थाद्रयो वेदगुणाः सुराः सूर्या नवार्णवाः । कुजादीनामथो शैघ्या विषयानलदस्खकाः ॥ १६ ॥ मन्दपरिधयः । शीघ्रपरिधयः । र चं भी बुब शु श र चं भौ बु गु शु - . गुणविश्वे खशैलाश्च द्युत्कतिर्नवपावकाः । पणमन्विन्दुहृता दोा जेया वृत्ता कुजस्य तु ॥१७॥ अर्केन्दोमनुवाभशशाङ्क्षश्च विभज्यया । अन्येषां जोच्चमान्देऽथ शैध्ये शुक्रे जभूभुवाम् ॥१८॥ एकज्यया कणं शैघ्ये जीवास्तद्धनं भवेत् । स्फटत्तहते बाहुकोटिज्ये भगणांशकैः ॥ ११ ॥ फलज्यो मन्दजो(१) चापं भुजात् फलकलाः स्मृताः । मृगकादिजवर्णव्यासा? शीघकोटितः ॥२०॥ फलज्यातो दोःफलज्या वर्गक्याद्यत् पदं श्रुतिः । दोःफलज्या विजीवानी श्रुत्याप्तं स्यात्तु तद्धनुः ॥२१॥ शैघ्यं तहोःफलं प्रोक्तं चापानयनमुच्यते । आसन्नज्याथवा शिष्टं शिष्टं तत्त्वाश्विभिहतम् ॥२२॥ शुद्धाशुद्धज्यान्तराप्तं शुद्धज्यासंख्यया हतैः । तत्वाश्विभिः समायोज्यं धनुर्लिप्ताः प्रकीर्तिताः॥२३॥ (१) फलज्या मन्दजा इति पाठः साधुः ।। Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy