________________
६
सोमसिद्धान्ते |
यथा स्वभगणन्नाहा भगणादिग्रहाः कन्हैः ॥ ४४ ॥ युगणो भगणाभ्यस्तो भगणादि कुवासरैः । भगणेभ्यस्तथा भुक्तिः पातश्चक्राद्विशोधिताः ॥ ४५ ॥ गुरोरतीतभगणा द्वादशन्ना गृहैर्युताः । वर्तमानैर्गतेभ्योब्दा विजयाद्याः खष्ट्० हृताः ॥४६॥ लङ्कामेर्वन्तराभ्यस्ताः काञ्ची लोहितकं सरः । अवन्तीवत्सगुल्मौ च तत्परतेन्दु तेग्रहाः ॥ ४७॥ उन्मीलनादतीवाद्वा दृक सिद्धं गणितागतात् । यदा तदा मध्यगस्य स्वस्थानं प्रत्यगन्यथा ॥ ४८ ॥ देशान्तरमाः षष्टिनाः स्वभूपरिधिना हृताः ।
तन्नाडिका स्यात्तद्दद्यात्ताभ्य एव तदन्यथा ॥ ४६ ॥ तालवर्गे। ४० महीकर्ण १६०० स्वर्गाद्दशताडितात् । मूलं भूपरिधिस्थोऽयं लम्बज्याम स्त्रिभज्यया ॥ ५० ॥ भक्तः स्वक स्तेन भुक्तिर्देशान्तरहता हृता । लिप्तादि प्रागृणं पश्चात् खङ्ग हे स खकः स्मृतः ॥ ५१ ॥ खदेराजा ग्रहास्तेपि मध्यरात्रिभवाः ख । इष्टनाडोहता भुक्तिः षट्या स्वर्ण गतैष्ययोः ॥ ५२ ॥ क्रिणः फखियाः पश्चात्माग्यायी व्योमगः खकः ॥ ५३॥ इति श्रोसोमसिद्दान्ते चतुर्थे शौनकप्रश्ने मध्यमाधिकारः प्रथमः ॥ भचक्रात् षणात्यंशाः ६६ समभूया च सैव हि । द्याग्रखण्डदीपा पिण्डज्या तलाभिधा ॥ १ ॥
Aho! Shrutgyanam