SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः । गार्ग्यश्लोकः । अथ माहेश्वरासुख्यो* * * ब्रह्मणोऽधुना (१) । सप्तमस्य मनोर्याता द्वापरान्ते गजाश्विनः २८ ॥ पूँज खचतुष्कभुजङ्गाष्टशररन्ध्रनिशाकराः १६५८८०१०१ सृष्टेरतीताः सूर्याब्दा वर्तमानात् कलेरथ ॥ ३६ ॥ मासीकृताब्दाश्चैवाद्यैर्गतमा सैर्युताः ष्टथक् । अधिमासहताः सूर्य मासैर्लब्धाधिमास कैः ॥ ३७ ॥ युक्ता दिनीकता युक्तास्तिथिभिर्निहताः पृथक् । चयाहैश्चन्द्रमा साप्ता विशोध्यावमवासराः ॥ ३८ ॥ सावनो द्युगणः स्वर्यादित्यं योऽसौ नगैर्हृतः । सूर्याद्यो वासराधीशो लङ्कायामई रात्रिकः ॥ ३६ ॥ सिद्धपुर्यं तु मध्याह्ने यमकोव्यामिनोदये । वारप्रवृत्तिः सन्ध्यायां रोमकायामिति स्थितिः ॥ ४० ॥ राज्यर्द्ध परतो वाच्या प्रवृत्तिः पर्वदेशजा । लङ्कायामन्यथा पश्चात्तद्देशान्तरकालतः ॥ ४१॥ वारप्रवृत्तेर्घटिका द्विघ्न्यो २ वाण ५ हृताः क्रमात् । पञ्चभिः खखदिनपातृ क्षेपा वारादिभिः स्मृताः ॥ ४२ ॥ प्राक्पञ्चोद्धृतशेषाईं कालहोरेति नाडिकाः । द्युगण स्त्रिंशता षड्मषट्या द्विहिते फले ॥ ४३ ॥ मैके सप्ताविशेषे ते मासवर्षपती क्रमात् । (१) अथ माहेश्वरामुष्य दिवसे ब्रह्मणोऽधुना । इति पाठः साधुः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy