SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सोमसिद्धान्ते । भानामष्टाक्षिसोद्रिविविद्यष्टशरेन्दवः १५८२२३७८२८॥ प्राग्यायिभगणोनास्ते यगे तस्योदयः स्मतः ॥२७॥ शशिमासा भवन्त्येव सूर्येन्टुभगणान्तरम् । चान्द्राः खाष्टखखव्योमखखाग्निव्योमषटधराः १६०३०००००८०॥ २८॥ षड़ह्निविजताशाङ्कतिथयश्चा१५६३३३६धिमासकाः। तिथिक्षया यमार्थाक्षिद्यष्टव्योमशराश्विनः २५०८२२५२ ॥२६॥ सहस्त्रगुणितं कल्पे तनगे(१) यत्प्रकीर्तितम् । सूर्यमन्दस्य भगणाः कल्पे सप्ताष्टवह्नयः ३८७॥३०॥ कोजस्याब्धिनभोनेवा २०४ बौधास्याष्टविह्वयः३६८। जीवस्य खखरन्ध्राणि ६०० शौक्रस्यार्थगुणेषवः ५३५ ॥ ३१॥ गोग्नयः ३६ शनिमन्दस्य पातानामथ कीर्त्यते । कोजस्य मनुनेत्राणि २१४ बौधस्याष्टाष्टसागराः ४८८॥३२॥ जीवस्य कृतशैलेन्दु १७४ शौक्रस्य बिनभोनव ६०३। शनिपातस्य भगणा: कल्ये यमरसतवः ६६२॥३३॥ कल्यादौ खखवेदाद्रिक ४७४०० यहिव्यहायनैः । सज्यते विधिना विश्वं तद्देयादब्दसञ्चयात् ॥ ३४ ॥ (१) तयुगे इति पाठः साधुः । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy