SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः । तत्रिंशता भवेद्राशिगणो द्वादशैव ते ॥ १६ ॥ प्राक्चरास्ते ग्रहास्तुङ्गाः पाताः प्रत्यक्चराः स्मृताः । प्रत्यक्षभगणस्तेषां पौष्णान्ते भगणस्तथा ॥ २० ॥ कुजाकिगुरुशीघ्राणां सूर्यज्ञोशनसां युगे। पर्णाम्बरनभोव्योमरद वेदा ४३२०००० भसञ्चयाः ॥२१॥ रसादिसुरवाणाद्रिशैलार्थाः ५७७५३३७६ शीतगोस्तथा । दन्ताष्टरसनन्दाक्षिनयनानि २२६६८३२ कुजस्य च ॥ २२ ॥ जशीघ्रस्य नभस्तर्क खागयङ्कनगेन्दवः १७८३७०६० । बृहस्पतेः खदखाश्विवेदषड्वह्नयस्तथा ३६४२२० ॥ २३ ॥ शुक्रगीघ्रस्य तर्काट्रिवह्नयाकतिनभोऽद्रयः ७०२२३७६। शनेर्भुजङ्गपटपञ्चतर्काधिसितरश्मयः१४६५६८॥२४॥ इन्द्रच्चस्य विकृत्यष्टभुजङ्गमपयोधयः ४८८२०३ । नागाग्नियमहग्वलिहस्ताः २३२२३८ पातस्य शीतगोः ॥२५॥ भूसावनदिनार्कस्य उदयादुदयास्तथा । अष्टनेत्राष्टशैलेन्दुगोशैलाद्रिशरेन्दवः १५७७६१७८२८॥२६॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy