________________
स्पष्टाधिकार: ।
प्रथमज्याप्तखण्डोनः खण्डः खण्डः परस्य च । अन्यापरज्योत्यखण्डा ज्याश्चतुर्विशतिश्च हि ॥२॥ उत्क्रमात् पिण्डकाः खण्डा उत्क्रमज्याप्तपिण्डकाः । यदोत्क्रमेण ज्योनान्त्या ज्याई पिण्डाः क्रमादमी ॥३॥ तत्त्वनेत्राणि गोध्यब्धिस्तथारूपनगर्तवः । खाकाष्टौ बाणसन्ये शाः शरचन्द्रगुणेन्दवः ॥ ४ ॥ कृतिबाणेन्दवो गोभमहीधरहिमांशवः । दिगङ्कचन्द्रास्त्रिनवनखाः सप्त टक्कराः ॥ ५॥ चन्द्रानलाब्धियमला बाणनागशराश्विनः । अष्टाश्विन गनेत्राणि नन्दपच्चभगाश्विनः ॥ ६ ॥ नागादि नवनेवाणि कृताष्टगगनानलाः ।। सप्तात्यष्टिगुणास्तर्कपञ्चनेत्रहुताशनाः ॥ ७॥ प्रतिलिदशा नेत्रमुनिदेवा यथाक्रमाः । नवाम्बराधिबहुला रूपाग्निकतपावकाः ॥ ८॥ इभत्रिगत्यवस्थाश्चोत्क्रमज्यां प्रब्रवीयथ । शैला नवाश्विनस्तरसा मुनिपिनाकिनः ॥ १ ॥ दितिः क्ष्मोत्कृतिर्वेदार्थ त्रि पूणरसाब्धयः । गोद्य दिक्नगारत्यर्थहीपा: शैलवियद्दिशः ॥१०॥ मात्यष्टिचन्द्रा बाणाब्धिविश्वेऽष्टाविशरेन्दवः । अतिधृत्यद्रिशशिनो तिनन्दनिशाकराः ॥ ११ ॥ विहस्त शशिनेवाणि देवपावकवाहवः । अष्टाश्चितत्त्वं शैल र्तुभान्यङ्काष्टनवाश्विनः ॥ १२ ॥
Aho! Shrutgyanam