________________
ज्यौतिषसिद्धान्तसंग्रहस्य मसिद्धान्तदशापत्रमिति पूर्वरीत्यैव मुद्रितमिदं पुस्तकम् । अस्य संगोधने वाराण सोस्थ राजकीय संस्कृत पाठशालीयप्रधानज्यौतिषाध्यापकैयौतिषाचार्यश्रीमुरलीधरगर्मभिर्महानायासः कृतस्तेन विनास्य मुद्रणं कथमपि मम साध्यं न भवेदिति ॥ ___ एव तेषुतेषु त्रिस्कन्धात्मकज्यौतिषग्रन्थेषु मुद्रितेषु तत्तविशेषवशमं तपतत्र करिष्यामीति विज्ञापयामि । तदिदानों मुद्रितग्रन्यान् दृष्टिपूतान् कला विहांसो मामकीनं परिश्रम सफलयन्तु प्रसीदखंनेम व्यापारेस परमामा श्रीविश्वेश्वर इति ॥
वाराणसीस्थराजकीयसंस्कृतपाठशालीय-, पुस्तकालये
विन्ध्येश्वरीप्रसाद द्विवेदी हूँ मई १८१२
Printed by KRISHNA DAS GUPTA, Proprietor,
at thc Benares Printing Press,
Aho! Shrutgyanam