SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ भूमिका | " सप्तावितिष्युमितभाककाले १५२० भवालये (२) कृष्ण इदं लिलेख । अस्रोतशास्त्रं गणिताभिधं तु यनेन धार्यं गणकैर्विचार्यम् ॥” “ पुस्तकमिदं नृसिंह दैवज्ञस्य ” । सूर्यसिद्दान्तभाष्यस्य सिद्धान्तशिरोमणिवासनावार्त्तिकस्य च कर्तुर्नृसिंहदैवज्ञस्य(२) पुस्तकं तत्पित्रा भास्करीय बीजगणितटोकानवाङ्कुरादिकर्जा कृष्णदैवज्ञेन (२) लिखितं किन्तु अत्याध्यायः पत्त्रं पृष्टं वा दूरे गतमेका पक्तिरपि परिष्कृता नोपलभ्यते परमादर्शदोषादनेकेषु स्थानेषु विलुताचरसूचकानि चिह्नान्येव वर्तन्त इत्याचर्यजनकम् । किन्तु पूर्वोक्त पुस्तकद्दब संयोगेन याथातथ्येन संशोध्य पाठान्तराणि चाधोभागे सन्निवेश्य मुद्रितमिदं पुस्तकम् । अस्य संशोधने वाराणसी स्थराजकीय संस्कृतपाठशालायां प्रधानजौतिषाध्याप कैरिदानों परलोकवासिभिर्महामहोपाध्यायैः श्रीसुधाकर द्विवेदि भिर्महत् साहाय्यं कृतम् ॥ अमुमेव सोमसिद्धान्तं सोमः शौनकाय दत्तवान् शौनकः स्वशिव्यायेति शौनक सिद्धान्तनाम्ना व्यवहरन्ति केचित् ॥ ततश्चास्य ब्रह्मसिद्धान्तस्य मुद्रणे समुपक्रान्ते एकं पुरातनमस्म पुस्तकालये वर्तमानं पुस्तकं प्रथमत्वेन कल्पितम् द्वितीयत्वेन च वाराणसी स्थराजकीय संस्कृत पाठशाली यमशुद्धिबहुलम् किन्तु सो (१) भवाळये काश्याम् । एतद्वंशीया अनेके विद्वांसः काश्यामेव विश्रान्ता इति तत्तद्ग्रन्थेषु प्रतिपादितम् || (२) महामहोपाध्यायश्री सुधाकर द्विवेोदिसङ्कलितायां गणकतराङ्गण्या ८२ पृष्ठेSवलोकनीयम् ॥ ( 3 ) गणक तरङ्गिण्यां ६९ पृष्ठे ऽवलोकनीयम् || Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy